Declension table of ?sukumārāṅga

Deva

MasculineSingularDualPlural
Nominativesukumārāṅgaḥ sukumārāṅgau sukumārāṅgāḥ
Vocativesukumārāṅga sukumārāṅgau sukumārāṅgāḥ
Accusativesukumārāṅgam sukumārāṅgau sukumārāṅgān
Instrumentalsukumārāṅgeṇa sukumārāṅgābhyām sukumārāṅgaiḥ sukumārāṅgebhiḥ
Dativesukumārāṅgāya sukumārāṅgābhyām sukumārāṅgebhyaḥ
Ablativesukumārāṅgāt sukumārāṅgābhyām sukumārāṅgebhyaḥ
Genitivesukumārāṅgasya sukumārāṅgayoḥ sukumārāṅgāṇām
Locativesukumārāṅge sukumārāṅgayoḥ sukumārāṅgeṣu

Compound sukumārāṅga -

Adverb -sukumārāṅgam -sukumārāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria