सुबन्तावली ?सुकुमाराङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासुकुमाराङ्गः सुकुमाराङ्गौ सुकुमाराङ्गाः
सम्बोधनम्सुकुमाराङ्ग सुकुमाराङ्गौ सुकुमाराङ्गाः
द्वितीयासुकुमाराङ्गम् सुकुमाराङ्गौ सुकुमाराङ्गान्
तृतीयासुकुमाराङ्गेण सुकुमाराङ्गाभ्याम् सुकुमाराङ्गैः सुकुमाराङ्गेभिः
चतुर्थीसुकुमाराङ्गाय सुकुमाराङ्गाभ्याम् सुकुमाराङ्गेभ्यः
पञ्चमीसुकुमाराङ्गात् सुकुमाराङ्गाभ्याम् सुकुमाराङ्गेभ्यः
षष्ठीसुकुमाराङ्गस्य सुकुमाराङ्गयोः सुकुमाराङ्गाणाम्
सप्तमीसुकुमाराङ्गे सुकुमाराङ्गयोः सुकुमाराङ्गेषु

समास सुकुमाराङ्ग

अव्यय ॰सुकुमाराङ्गम् ॰सुकुमाराङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria