Declension table of ?sukhaśītoṣṇamāruta

Deva

MasculineSingularDualPlural
Nominativesukhaśītoṣṇamārutaḥ sukhaśītoṣṇamārutau sukhaśītoṣṇamārutāḥ
Vocativesukhaśītoṣṇamāruta sukhaśītoṣṇamārutau sukhaśītoṣṇamārutāḥ
Accusativesukhaśītoṣṇamārutam sukhaśītoṣṇamārutau sukhaśītoṣṇamārutān
Instrumentalsukhaśītoṣṇamārutena sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutaiḥ sukhaśītoṣṇamārutebhiḥ
Dativesukhaśītoṣṇamārutāya sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutebhyaḥ
Ablativesukhaśītoṣṇamārutāt sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutebhyaḥ
Genitivesukhaśītoṣṇamārutasya sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamārutānām
Locativesukhaśītoṣṇamārute sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamāruteṣu

Compound sukhaśītoṣṇamāruta -

Adverb -sukhaśītoṣṇamārutam -sukhaśītoṣṇamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria