सुबन्तावली ?सुखशीतोष्णमारुत

Roma

पुमान्एकद्विबहु
प्रथमासुखशीतोष्णमारुतः सुखशीतोष्णमारुतौ सुखशीतोष्णमारुताः
सम्बोधनम्सुखशीतोष्णमारुत सुखशीतोष्णमारुतौ सुखशीतोष्णमारुताः
द्वितीयासुखशीतोष्णमारुतम् सुखशीतोष्णमारुतौ सुखशीतोष्णमारुतान्
तृतीयासुखशीतोष्णमारुतेन सुखशीतोष्णमारुताभ्याम् सुखशीतोष्णमारुतैः सुखशीतोष्णमारुतेभिः
चतुर्थीसुखशीतोष्णमारुताय सुखशीतोष्णमारुताभ्याम् सुखशीतोष्णमारुतेभ्यः
पञ्चमीसुखशीतोष्णमारुतात् सुखशीतोष्णमारुताभ्याम् सुखशीतोष्णमारुतेभ्यः
षष्ठीसुखशीतोष्णमारुतस्य सुखशीतोष्णमारुतयोः सुखशीतोष्णमारुतानाम्
सप्तमीसुखशीतोष्णमारुते सुखशीतोष्णमारुतयोः सुखशीतोष्णमारुतेषु

समास सुखशीतोष्णमारुत

अव्यय ॰सुखशीतोष्णमारुतम् ॰सुखशीतोष्णमारुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria