Declension table of ?sukhaśarman

Deva

MasculineSingularDualPlural
Nominativesukhaśarmā sukhaśarmāṇau sukhaśarmāṇaḥ
Vocativesukhaśarman sukhaśarmāṇau sukhaśarmāṇaḥ
Accusativesukhaśarmāṇam sukhaśarmāṇau sukhaśarmaṇaḥ
Instrumentalsukhaśarmaṇā sukhaśarmabhyām sukhaśarmabhiḥ
Dativesukhaśarmaṇe sukhaśarmabhyām sukhaśarmabhyaḥ
Ablativesukhaśarmaṇaḥ sukhaśarmabhyām sukhaśarmabhyaḥ
Genitivesukhaśarmaṇaḥ sukhaśarmaṇoḥ sukhaśarmaṇām
Locativesukhaśarmaṇi sukhaśarmaṇoḥ sukhaśarmasu

Compound sukhaśarma -

Adverb -sukhaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria