सुबन्तावली ?सुखशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमासुखशर्मा सुखशर्माणौ सुखशर्माणः
सम्बोधनम्सुखशर्मन् सुखशर्माणौ सुखशर्माणः
द्वितीयासुखशर्माणम् सुखशर्माणौ सुखशर्मणः
तृतीयासुखशर्मणा सुखशर्मभ्याम् सुखशर्मभिः
चतुर्थीसुखशर्मणे सुखशर्मभ्याम् सुखशर्मभ्यः
पञ्चमीसुखशर्मणः सुखशर्मभ्याम् सुखशर्मभ्यः
षष्ठीसुखशर्मणः सुखशर्मणोः सुखशर्मणाम्
सप्तमीसुखशर्मणि सुखशर्मणोः सुखशर्मसु

समास सुखशर्म

अव्यय ॰सुखशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria