Declension table of ?sukhasuptikāpraśna

Deva

MasculineSingularDualPlural
Nominativesukhasuptikāpraśnaḥ sukhasuptikāpraśnau sukhasuptikāpraśnāḥ
Vocativesukhasuptikāpraśna sukhasuptikāpraśnau sukhasuptikāpraśnāḥ
Accusativesukhasuptikāpraśnam sukhasuptikāpraśnau sukhasuptikāpraśnān
Instrumentalsukhasuptikāpraśnena sukhasuptikāpraśnābhyām sukhasuptikāpraśnaiḥ sukhasuptikāpraśnebhiḥ
Dativesukhasuptikāpraśnāya sukhasuptikāpraśnābhyām sukhasuptikāpraśnebhyaḥ
Ablativesukhasuptikāpraśnāt sukhasuptikāpraśnābhyām sukhasuptikāpraśnebhyaḥ
Genitivesukhasuptikāpraśnasya sukhasuptikāpraśnayoḥ sukhasuptikāpraśnānām
Locativesukhasuptikāpraśne sukhasuptikāpraśnayoḥ sukhasuptikāpraśneṣu

Compound sukhasuptikāpraśna -

Adverb -sukhasuptikāpraśnam -sukhasuptikāpraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria