सुबन्तावली ?सुखसुप्तिकाप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमासुखसुप्तिकाप्रश्नः सुखसुप्तिकाप्रश्नौ सुखसुप्तिकाप्रश्नाः
सम्बोधनम्सुखसुप्तिकाप्रश्न सुखसुप्तिकाप्रश्नौ सुखसुप्तिकाप्रश्नाः
द्वितीयासुखसुप्तिकाप्रश्नम् सुखसुप्तिकाप्रश्नौ सुखसुप्तिकाप्रश्नान्
तृतीयासुखसुप्तिकाप्रश्नेन सुखसुप्तिकाप्रश्नाभ्याम् सुखसुप्तिकाप्रश्नैः सुखसुप्तिकाप्रश्नेभिः
चतुर्थीसुखसुप्तिकाप्रश्नाय सुखसुप्तिकाप्रश्नाभ्याम् सुखसुप्तिकाप्रश्नेभ्यः
पञ्चमीसुखसुप्तिकाप्रश्नात् सुखसुप्तिकाप्रश्नाभ्याम् सुखसुप्तिकाप्रश्नेभ्यः
षष्ठीसुखसुप्तिकाप्रश्नस्य सुखसुप्तिकाप्रश्नयोः सुखसुप्तिकाप्रश्नानाम्
सप्तमीसुखसुप्तिकाप्रश्ने सुखसुप्तिकाप्रश्नयोः सुखसुप्तिकाप्रश्नेषु

समास सुखसुप्तिकाप्रश्न

अव्यय ॰सुखसुप्तिकाप्रश्नम् ॰सुखसुप्तिकाप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria