Declension table of ?sukhasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativesukhasaṃsparśaḥ sukhasaṃsparśau sukhasaṃsparśāḥ
Vocativesukhasaṃsparśa sukhasaṃsparśau sukhasaṃsparśāḥ
Accusativesukhasaṃsparśam sukhasaṃsparśau sukhasaṃsparśān
Instrumentalsukhasaṃsparśena sukhasaṃsparśābhyām sukhasaṃsparśaiḥ sukhasaṃsparśebhiḥ
Dativesukhasaṃsparśāya sukhasaṃsparśābhyām sukhasaṃsparśebhyaḥ
Ablativesukhasaṃsparśāt sukhasaṃsparśābhyām sukhasaṃsparśebhyaḥ
Genitivesukhasaṃsparśasya sukhasaṃsparśayoḥ sukhasaṃsparśānām
Locativesukhasaṃsparśe sukhasaṃsparśayoḥ sukhasaṃsparśeṣu

Compound sukhasaṃsparśa -

Adverb -sukhasaṃsparśam -sukhasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria