सुबन्तावली ?सुखसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमासुखसंस्पर्शः सुखसंस्पर्शौ सुखसंस्पर्शाः
सम्बोधनम्सुखसंस्पर्श सुखसंस्पर्शौ सुखसंस्पर्शाः
द्वितीयासुखसंस्पर्शम् सुखसंस्पर्शौ सुखसंस्पर्शान्
तृतीयासुखसंस्पर्शेन सुखसंस्पर्शाभ्याम् सुखसंस्पर्शैः सुखसंस्पर्शेभिः
चतुर्थीसुखसंस्पर्शाय सुखसंस्पर्शाभ्याम् सुखसंस्पर्शेभ्यः
पञ्चमीसुखसंस्पर्शात् सुखसंस्पर्शाभ्याम् सुखसंस्पर्शेभ्यः
षष्ठीसुखसंस्पर्शस्य सुखसंस्पर्शयोः सुखसंस्पर्शानाम्
सप्तमीसुखसंस्पर्शे सुखसंस्पर्शयोः सुखसंस्पर्शेषु

समास सुखसंस्पर्श

अव्यय ॰सुखसंस्पर्शम् ॰सुखसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria