Declension table of ?sukhasañcāratā

Deva

FeminineSingularDualPlural
Nominativesukhasañcāratā sukhasañcārate sukhasañcāratāḥ
Vocativesukhasañcārate sukhasañcārate sukhasañcāratāḥ
Accusativesukhasañcāratām sukhasañcārate sukhasañcāratāḥ
Instrumentalsukhasañcāratayā sukhasañcāratābhyām sukhasañcāratābhiḥ
Dativesukhasañcāratāyai sukhasañcāratābhyām sukhasañcāratābhyaḥ
Ablativesukhasañcāratāyāḥ sukhasañcāratābhyām sukhasañcāratābhyaḥ
Genitivesukhasañcāratāyāḥ sukhasañcāratayoḥ sukhasañcāratānām
Locativesukhasañcāratāyām sukhasañcāratayoḥ sukhasañcāratāsu

Adverb -sukhasañcāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria