सुबन्तावली ?सुखसञ्चारता

Roma

स्त्रीएकद्विबहु
प्रथमासुखसञ्चारता सुखसञ्चारते सुखसञ्चारताः
सम्बोधनम्सुखसञ्चारते सुखसञ्चारते सुखसञ्चारताः
द्वितीयासुखसञ्चारताम् सुखसञ्चारते सुखसञ्चारताः
तृतीयासुखसञ्चारतया सुखसञ्चारताभ्याम् सुखसञ्चारताभिः
चतुर्थीसुखसञ्चारतायै सुखसञ्चारताभ्याम् सुखसञ्चारताभ्यः
पञ्चमीसुखसञ्चारतायाः सुखसञ्चारताभ्याम् सुखसञ्चारताभ्यः
षष्ठीसुखसञ्चारतायाः सुखसञ्चारतयोः सुखसञ्चारतानाम्
सप्तमीसुखसञ्चारतायाम् सुखसञ्चारतयोः सुखसञ्चारतासु

अव्यय ॰सुखसञ्चारतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria