Declension table of ?sukhasañcāra

Deva

MasculineSingularDualPlural
Nominativesukhasañcāraḥ sukhasañcārau sukhasañcārāḥ
Vocativesukhasañcāra sukhasañcārau sukhasañcārāḥ
Accusativesukhasañcāram sukhasañcārau sukhasañcārān
Instrumentalsukhasañcāreṇa sukhasañcārābhyām sukhasañcāraiḥ sukhasañcārebhiḥ
Dativesukhasañcārāya sukhasañcārābhyām sukhasañcārebhyaḥ
Ablativesukhasañcārāt sukhasañcārābhyām sukhasañcārebhyaḥ
Genitivesukhasañcārasya sukhasañcārayoḥ sukhasañcārāṇām
Locativesukhasañcāre sukhasañcārayoḥ sukhasañcāreṣu

Compound sukhasañcāra -

Adverb -sukhasañcāram -sukhasañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria