सुबन्तावली ?सुखसञ्चार

Roma

पुमान्एकद्विबहु
प्रथमासुखसञ्चारः सुखसञ्चारौ सुखसञ्चाराः
सम्बोधनम्सुखसञ्चार सुखसञ्चारौ सुखसञ्चाराः
द्वितीयासुखसञ्चारम् सुखसञ्चारौ सुखसञ्चारान्
तृतीयासुखसञ्चारेण सुखसञ्चाराभ्याम् सुखसञ्चारैः सुखसञ्चारेभिः
चतुर्थीसुखसञ्चाराय सुखसञ्चाराभ्याम् सुखसञ्चारेभ्यः
पञ्चमीसुखसञ्चारात् सुखसञ्चाराभ्याम् सुखसञ्चारेभ्यः
षष्ठीसुखसञ्चारस्य सुखसञ्चारयोः सुखसञ्चाराणाम्
सप्तमीसुखसञ्चारे सुखसञ्चारयोः सुखसञ्चारेषु

समास सुखसञ्चार

अव्यय ॰सुखसञ्चारम् ॰सुखसञ्चारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria