Declension table of ?sukhaprekṣya

Deva

MasculineSingularDualPlural
Nominativesukhaprekṣyaḥ sukhaprekṣyau sukhaprekṣyāḥ
Vocativesukhaprekṣya sukhaprekṣyau sukhaprekṣyāḥ
Accusativesukhaprekṣyam sukhaprekṣyau sukhaprekṣyān
Instrumentalsukhaprekṣyeṇa sukhaprekṣyābhyām sukhaprekṣyaiḥ sukhaprekṣyebhiḥ
Dativesukhaprekṣyāya sukhaprekṣyābhyām sukhaprekṣyebhyaḥ
Ablativesukhaprekṣyāt sukhaprekṣyābhyām sukhaprekṣyebhyaḥ
Genitivesukhaprekṣyasya sukhaprekṣyayoḥ sukhaprekṣyāṇām
Locativesukhaprekṣye sukhaprekṣyayoḥ sukhaprekṣyeṣu

Compound sukhaprekṣya -

Adverb -sukhaprekṣyam -sukhaprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria