सुबन्तावली ?सुखप्रेक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमासुखप्रेक्ष्यः सुखप्रेक्ष्यौ सुखप्रेक्ष्याः
सम्बोधनम्सुखप्रेक्ष्य सुखप्रेक्ष्यौ सुखप्रेक्ष्याः
द्वितीयासुखप्रेक्ष्यम् सुखप्रेक्ष्यौ सुखप्रेक्ष्यान्
तृतीयासुखप्रेक्ष्येण सुखप्रेक्ष्याभ्याम् सुखप्रेक्ष्यैः सुखप्रेक्ष्येभिः
चतुर्थीसुखप्रेक्ष्याय सुखप्रेक्ष्याभ्याम् सुखप्रेक्ष्येभ्यः
पञ्चमीसुखप्रेक्ष्यात् सुखप्रेक्ष्याभ्याम् सुखप्रेक्ष्येभ्यः
षष्ठीसुखप्रेक्ष्यस्य सुखप्रेक्ष्ययोः सुखप्रेक्ष्याणाम्
सप्तमीसुखप्रेक्ष्ये सुखप्रेक्ष्ययोः सुखप्रेक्ष्येषु

समास सुखप्रेक्ष्य

अव्यय ॰सुखप्रेक्ष्यम् ॰सुखप्रेक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria