Declension table of ?sukhapravicāra

Deva

MasculineSingularDualPlural
Nominativesukhapravicāraḥ sukhapravicārau sukhapravicārāḥ
Vocativesukhapravicāra sukhapravicārau sukhapravicārāḥ
Accusativesukhapravicāram sukhapravicārau sukhapravicārān
Instrumentalsukhapravicāreṇa sukhapravicārābhyām sukhapravicāraiḥ sukhapravicārebhiḥ
Dativesukhapravicārāya sukhapravicārābhyām sukhapravicārebhyaḥ
Ablativesukhapravicārāt sukhapravicārābhyām sukhapravicārebhyaḥ
Genitivesukhapravicārasya sukhapravicārayoḥ sukhapravicārāṇām
Locativesukhapravicāre sukhapravicārayoḥ sukhapravicāreṣu

Compound sukhapravicāra -

Adverb -sukhapravicāram -sukhapravicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria