सुबन्तावली ?सुखप्रविचार

Roma

पुमान्एकद्विबहु
प्रथमासुखप्रविचारः सुखप्रविचारौ सुखप्रविचाराः
सम्बोधनम्सुखप्रविचार सुखप्रविचारौ सुखप्रविचाराः
द्वितीयासुखप्रविचारम् सुखप्रविचारौ सुखप्रविचारान्
तृतीयासुखप्रविचारेण सुखप्रविचाराभ्याम् सुखप्रविचारैः सुखप्रविचारेभिः
चतुर्थीसुखप्रविचाराय सुखप्रविचाराभ्याम् सुखप्रविचारेभ्यः
पञ्चमीसुखप्रविचारात् सुखप्रविचाराभ्याम् सुखप्रविचारेभ्यः
षष्ठीसुखप्रविचारस्य सुखप्रविचारयोः सुखप्रविचाराणाम्
सप्तमीसुखप्रविचारे सुखप्रविचारयोः सुखप्रविचारेषु

समास सुखप्रविचार

अव्यय ॰सुखप्रविचारम् ॰सुखप्रविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria