Declension table of ?sukhapratyarthintā

Deva

FeminineSingularDualPlural
Nominativesukhapratyarthintā sukhapratyarthinte sukhapratyarthintāḥ
Vocativesukhapratyarthinte sukhapratyarthinte sukhapratyarthintāḥ
Accusativesukhapratyarthintām sukhapratyarthinte sukhapratyarthintāḥ
Instrumentalsukhapratyarthintayā sukhapratyarthintābhyām sukhapratyarthintābhiḥ
Dativesukhapratyarthintāyai sukhapratyarthintābhyām sukhapratyarthintābhyaḥ
Ablativesukhapratyarthintāyāḥ sukhapratyarthintābhyām sukhapratyarthintābhyaḥ
Genitivesukhapratyarthintāyāḥ sukhapratyarthintayoḥ sukhapratyarthintānām
Locativesukhapratyarthintāyām sukhapratyarthintayoḥ sukhapratyarthintāsu

Adverb -sukhapratyarthintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria