सुबन्तावली ?सुखप्रत्यर्थिन्ता

Roma

स्त्रीएकद्विबहु
प्रथमासुखप्रत्यर्थिन्ता सुखप्रत्यर्थिन्ते सुखप्रत्यर्थिन्ताः
सम्बोधनम्सुखप्रत्यर्थिन्ते सुखप्रत्यर्थिन्ते सुखप्रत्यर्थिन्ताः
द्वितीयासुखप्रत्यर्थिन्ताम् सुखप्रत्यर्थिन्ते सुखप्रत्यर्थिन्ताः
तृतीयासुखप्रत्यर्थिन्तया सुखप्रत्यर्थिन्ताभ्याम् सुखप्रत्यर्थिन्ताभिः
चतुर्थीसुखप्रत्यर्थिन्तायै सुखप्रत्यर्थिन्ताभ्याम् सुखप्रत्यर्थिन्ताभ्यः
पञ्चमीसुखप्रत्यर्थिन्तायाः सुखप्रत्यर्थिन्ताभ्याम् सुखप्रत्यर्थिन्ताभ्यः
षष्ठीसुखप्रत्यर्थिन्तायाः सुखप्रत्यर्थिन्तयोः सुखप्रत्यर्थिन्तानाम्
सप्तमीसुखप्रत्यर्थिन्तायाम् सुखप्रत्यर्थिन्तयोः सुखप्रत्यर्थिन्तासु

अव्यय ॰सुखप्रत्यर्थिन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria