Declension table of ?sukhaprasupta

Deva

MasculineSingularDualPlural
Nominativesukhaprasuptaḥ sukhaprasuptau sukhaprasuptāḥ
Vocativesukhaprasupta sukhaprasuptau sukhaprasuptāḥ
Accusativesukhaprasuptam sukhaprasuptau sukhaprasuptān
Instrumentalsukhaprasuptena sukhaprasuptābhyām sukhaprasuptaiḥ sukhaprasuptebhiḥ
Dativesukhaprasuptāya sukhaprasuptābhyām sukhaprasuptebhyaḥ
Ablativesukhaprasuptāt sukhaprasuptābhyām sukhaprasuptebhyaḥ
Genitivesukhaprasuptasya sukhaprasuptayoḥ sukhaprasuptānām
Locativesukhaprasupte sukhaprasuptayoḥ sukhaprasupteṣu

Compound sukhaprasupta -

Adverb -sukhaprasuptam -sukhaprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria