सुबन्तावली ?सुखप्रसुप्त

Roma

पुमान्एकद्विबहु
प्रथमासुखप्रसुप्तः सुखप्रसुप्तौ सुखप्रसुप्ताः
सम्बोधनम्सुखप्रसुप्त सुखप्रसुप्तौ सुखप्रसुप्ताः
द्वितीयासुखप्रसुप्तम् सुखप्रसुप्तौ सुखप्रसुप्तान्
तृतीयासुखप्रसुप्तेन सुखप्रसुप्ताभ्याम् सुखप्रसुप्तैः सुखप्रसुप्तेभिः
चतुर्थीसुखप्रसुप्ताय सुखप्रसुप्ताभ्याम् सुखप्रसुप्तेभ्यः
पञ्चमीसुखप्रसुप्तात् सुखप्रसुप्ताभ्याम् सुखप्रसुप्तेभ्यः
षष्ठीसुखप्रसुप्तस्य सुखप्रसुप्तयोः सुखप्रसुप्तानाम्
सप्तमीसुखप्रसुप्ते सुखप्रसुप्तयोः सुखप्रसुप्तेषु

समास सुखप्रसुप्त

अव्यय ॰सुखप्रसुप्तम् ॰सुखप्रसुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria