Declension table of ?sukhaprasavana

Deva

NeuterSingularDualPlural
Nominativesukhaprasavanam sukhaprasavane sukhaprasavanāni
Vocativesukhaprasavana sukhaprasavane sukhaprasavanāni
Accusativesukhaprasavanam sukhaprasavane sukhaprasavanāni
Instrumentalsukhaprasavanena sukhaprasavanābhyām sukhaprasavanaiḥ
Dativesukhaprasavanāya sukhaprasavanābhyām sukhaprasavanebhyaḥ
Ablativesukhaprasavanāt sukhaprasavanābhyām sukhaprasavanebhyaḥ
Genitivesukhaprasavanasya sukhaprasavanayoḥ sukhaprasavanānām
Locativesukhaprasavane sukhaprasavanayoḥ sukhaprasavaneṣu

Compound sukhaprasavana -

Adverb -sukhaprasavanam -sukhaprasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria