सुबन्तावली ?सुखप्रसवन

Roma

नपुंसकम्एकद्विबहु
प्रथमासुखप्रसवनम् सुखप्रसवने सुखप्रसवनानि
सम्बोधनम्सुखप्रसवन सुखप्रसवने सुखप्रसवनानि
द्वितीयासुखप्रसवनम् सुखप्रसवने सुखप्रसवनानि
तृतीयासुखप्रसवनेन सुखप्रसवनाभ्याम् सुखप्रसवनैः
चतुर्थीसुखप्रसवनाय सुखप्रसवनाभ्याम् सुखप्रसवनेभ्यः
पञ्चमीसुखप्रसवनात् सुखप्रसवनाभ्याम् सुखप्रसवनेभ्यः
षष्ठीसुखप्रसवनस्य सुखप्रसवनयोः सुखप्रसवनानाम्
सप्तमीसुखप्रसवने सुखप्रसवनयोः सुखप्रसवनेषु

समास सुखप्रसवन

अव्यय ॰सुखप्रसवनम् ॰सुखप्रसवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria