Declension table of ?sukhaprāptadhana

Deva

NeuterSingularDualPlural
Nominativesukhaprāptadhanam sukhaprāptadhane sukhaprāptadhanāni
Vocativesukhaprāptadhana sukhaprāptadhane sukhaprāptadhanāni
Accusativesukhaprāptadhanam sukhaprāptadhane sukhaprāptadhanāni
Instrumentalsukhaprāptadhanena sukhaprāptadhanābhyām sukhaprāptadhanaiḥ
Dativesukhaprāptadhanāya sukhaprāptadhanābhyām sukhaprāptadhanebhyaḥ
Ablativesukhaprāptadhanāt sukhaprāptadhanābhyām sukhaprāptadhanebhyaḥ
Genitivesukhaprāptadhanasya sukhaprāptadhanayoḥ sukhaprāptadhanānām
Locativesukhaprāptadhane sukhaprāptadhanayoḥ sukhaprāptadhaneṣu

Compound sukhaprāptadhana -

Adverb -sukhaprāptadhanam -sukhaprāptadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria