सुबन्तावली ?सुखप्राप्तधन

Roma

नपुंसकम्एकद्विबहु
प्रथमासुखप्राप्तधनम् सुखप्राप्तधने सुखप्राप्तधनानि
सम्बोधनम्सुखप्राप्तधन सुखप्राप्तधने सुखप्राप्तधनानि
द्वितीयासुखप्राप्तधनम् सुखप्राप्तधने सुखप्राप्तधनानि
तृतीयासुखप्राप्तधनेन सुखप्राप्तधनाभ्याम् सुखप्राप्तधनैः
चतुर्थीसुखप्राप्तधनाय सुखप्राप्तधनाभ्याम् सुखप्राप्तधनेभ्यः
पञ्चमीसुखप्राप्तधनात् सुखप्राप्तधनाभ्याम् सुखप्राप्तधनेभ्यः
षष्ठीसुखप्राप्तधनस्य सुखप्राप्तधनयोः सुखप्राप्तधनानाम्
सप्तमीसुखप्राप्तधने सुखप्राप्तधनयोः सुखप्राप्तधनेषु

समास सुखप्राप्तधन

अव्यय ॰सुखप्राप्तधनम् ॰सुखप्राप्तधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria