Declension table of ?sukhalakṣya

Deva

MasculineSingularDualPlural
Nominativesukhalakṣyaḥ sukhalakṣyau sukhalakṣyāḥ
Vocativesukhalakṣya sukhalakṣyau sukhalakṣyāḥ
Accusativesukhalakṣyam sukhalakṣyau sukhalakṣyān
Instrumentalsukhalakṣyeṇa sukhalakṣyābhyām sukhalakṣyaiḥ sukhalakṣyebhiḥ
Dativesukhalakṣyāya sukhalakṣyābhyām sukhalakṣyebhyaḥ
Ablativesukhalakṣyāt sukhalakṣyābhyām sukhalakṣyebhyaḥ
Genitivesukhalakṣyasya sukhalakṣyayoḥ sukhalakṣyāṇām
Locativesukhalakṣye sukhalakṣyayoḥ sukhalakṣyeṣu

Compound sukhalakṣya -

Adverb -sukhalakṣyam -sukhalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria