सुबन्तावली ?सुखलक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमासुखलक्ष्यः सुखलक्ष्यौ सुखलक्ष्याः
सम्बोधनम्सुखलक्ष्य सुखलक्ष्यौ सुखलक्ष्याः
द्वितीयासुखलक्ष्यम् सुखलक्ष्यौ सुखलक्ष्यान्
तृतीयासुखलक्ष्येण सुखलक्ष्याभ्याम् सुखलक्ष्यैः सुखलक्ष्येभिः
चतुर्थीसुखलक्ष्याय सुखलक्ष्याभ्याम् सुखलक्ष्येभ्यः
पञ्चमीसुखलक्ष्यात् सुखलक्ष्याभ्याम् सुखलक्ष्येभ्यः
षष्ठीसुखलक्ष्यस्य सुखलक्ष्ययोः सुखलक्ष्याणाम्
सप्तमीसुखलक्ष्ये सुखलक्ष्ययोः सुखलक्ष्येषु

समास सुखलक्ष्य

अव्यय ॰सुखलक्ष्यम् ॰सुखलक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria