Declension table of ?sukhagama

Deva

MasculineSingularDualPlural
Nominativesukhagamaḥ sukhagamau sukhagamāḥ
Vocativesukhagama sukhagamau sukhagamāḥ
Accusativesukhagamam sukhagamau sukhagamān
Instrumentalsukhagamena sukhagamābhyām sukhagamaiḥ sukhagamebhiḥ
Dativesukhagamāya sukhagamābhyām sukhagamebhyaḥ
Ablativesukhagamāt sukhagamābhyām sukhagamebhyaḥ
Genitivesukhagamasya sukhagamayoḥ sukhagamānām
Locativesukhagame sukhagamayoḥ sukhagameṣu

Compound sukhagama -

Adverb -sukhagamam -sukhagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria