सुबन्तावली ?सुखगम

Roma

पुमान्एकद्विबहु
प्रथमासुखगमः सुखगमौ सुखगमाः
सम्बोधनम्सुखगम सुखगमौ सुखगमाः
द्वितीयासुखगमम् सुखगमौ सुखगमान्
तृतीयासुखगमेन सुखगमाभ्याम् सुखगमैः सुखगमेभिः
चतुर्थीसुखगमाय सुखगमाभ्याम् सुखगमेभ्यः
पञ्चमीसुखगमात् सुखगमाभ्याम् सुखगमेभ्यः
षष्ठीसुखगमस्य सुखगमयोः सुखगमानाम्
सप्तमीसुखगमे सुखगमयोः सुखगमेषु

समास सुखगम

अव्यय ॰सुखगमम् ॰सुखगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria