Declension table of ?sukhaga

Deva

MasculineSingularDualPlural
Nominativesukhagaḥ sukhagau sukhagāḥ
Vocativesukhaga sukhagau sukhagāḥ
Accusativesukhagam sukhagau sukhagān
Instrumentalsukhagena sukhagābhyām sukhagaiḥ sukhagebhiḥ
Dativesukhagāya sukhagābhyām sukhagebhyaḥ
Ablativesukhagāt sukhagābhyām sukhagebhyaḥ
Genitivesukhagasya sukhagayoḥ sukhagānām
Locativesukhage sukhagayoḥ sukhageṣu

Compound sukhaga -

Adverb -sukhagam -sukhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria