सुबन्तावली ?सुखग

Roma

पुमान्एकद्विबहु
प्रथमासुखगः सुखगौ सुखगाः
सम्बोधनम्सुखग सुखगौ सुखगाः
द्वितीयासुखगम् सुखगौ सुखगान्
तृतीयासुखगेन सुखगाभ्याम् सुखगैः सुखगेभिः
चतुर्थीसुखगाय सुखगाभ्याम् सुखगेभ्यः
पञ्चमीसुखगात् सुखगाभ्याम् सुखगेभ्यः
षष्ठीसुखगस्य सुखगयोः सुखगानाम्
सप्तमीसुखगे सुखगयोः सुखगेषु

समास सुखग

अव्यय ॰सुखगम् ॰सुखगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria