Declension table of sukhada

Deva

MasculineSingularDualPlural
Nominativesukhadaḥ sukhadau sukhadāḥ
Vocativesukhada sukhadau sukhadāḥ
Accusativesukhadam sukhadau sukhadān
Instrumentalsukhadena sukhadābhyām sukhadaiḥ sukhadebhiḥ
Dativesukhadāya sukhadābhyām sukhadebhyaḥ
Ablativesukhadāt sukhadābhyām sukhadebhyaḥ
Genitivesukhadasya sukhadayoḥ sukhadānām
Locativesukhade sukhadayoḥ sukhadeṣu

Compound sukhada -

Adverb -sukhadam -sukhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria