सुबन्तावली सुखद

Roma

पुमान्एकद्विबहु
प्रथमासुखदः सुखदौ सुखदाः
सम्बोधनम्सुखद सुखदौ सुखदाः
द्वितीयासुखदम् सुखदौ सुखदान्
तृतीयासुखदेन सुखदाभ्याम् सुखदैः सुखदेभिः
चतुर्थीसुखदाय सुखदाभ्याम् सुखदेभ्यः
पञ्चमीसुखदात् सुखदाभ्याम् सुखदेभ्यः
षष्ठीसुखदस्य सुखदयोः सुखदानाम्
सप्तमीसुखदे सुखदयोः सुखदेषु

समास सुखद

अव्यय ॰सुखदम् ॰सुखदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria