Declension table of ?sukeśībhārya

Deva

MasculineSingularDualPlural
Nominativesukeśībhāryaḥ sukeśībhāryau sukeśībhāryāḥ
Vocativesukeśībhārya sukeśībhāryau sukeśībhāryāḥ
Accusativesukeśībhāryam sukeśībhāryau sukeśībhāryān
Instrumentalsukeśībhāryeṇa sukeśībhāryābhyām sukeśībhāryaiḥ sukeśībhāryebhiḥ
Dativesukeśībhāryāya sukeśībhāryābhyām sukeśībhāryebhyaḥ
Ablativesukeśībhāryāt sukeśībhāryābhyām sukeśībhāryebhyaḥ
Genitivesukeśībhāryasya sukeśībhāryayoḥ sukeśībhāryāṇām
Locativesukeśībhārye sukeśībhāryayoḥ sukeśībhāryeṣu

Compound sukeśībhārya -

Adverb -sukeśībhāryam -sukeśībhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria