सुबन्तावली ?सुकेशीभार्य

Roma

पुमान्एकद्विबहु
प्रथमासुकेशीभार्यः सुकेशीभार्यौ सुकेशीभार्याः
सम्बोधनम्सुकेशीभार्य सुकेशीभार्यौ सुकेशीभार्याः
द्वितीयासुकेशीभार्यम् सुकेशीभार्यौ सुकेशीभार्यान्
तृतीयासुकेशीभार्येण सुकेशीभार्याभ्याम् सुकेशीभार्यैः सुकेशीभार्येभिः
चतुर्थीसुकेशीभार्याय सुकेशीभार्याभ्याम् सुकेशीभार्येभ्यः
पञ्चमीसुकेशीभार्यात् सुकेशीभार्याभ्याम् सुकेशीभार्येभ्यः
षष्ठीसुकेशीभार्यस्य सुकेशीभार्ययोः सुकेशीभार्याणाम्
सप्तमीसुकेशीभार्ये सुकेशीभार्ययोः सुकेशीभार्येषु

समास सुकेशीभार्य

अव्यय ॰सुकेशीभार्यम् ॰सुकेशीभार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria