Declension table of suhṛdaya

Deva

NeuterSingularDualPlural
Nominativesuhṛdayam suhṛdaye suhṛdayāni
Vocativesuhṛdaya suhṛdaye suhṛdayāni
Accusativesuhṛdayam suhṛdaye suhṛdayāni
Instrumentalsuhṛdayena suhṛdayābhyām suhṛdayaiḥ
Dativesuhṛdayāya suhṛdayābhyām suhṛdayebhyaḥ
Ablativesuhṛdayāt suhṛdayābhyām suhṛdayebhyaḥ
Genitivesuhṛdayasya suhṛdayayoḥ suhṛdayānām
Locativesuhṛdaye suhṛdayayoḥ suhṛdayeṣu

Compound suhṛdaya -

Adverb -suhṛdayam -suhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria