Declension table of ?sugava

Deva

NeuterSingularDualPlural
Nominativesugavam sugave sugavāni
Vocativesugava sugave sugavāni
Accusativesugavam sugave sugavāni
Instrumentalsugavena sugavābhyām sugavaiḥ
Dativesugavāya sugavābhyām sugavebhyaḥ
Ablativesugavāt sugavābhyām sugavebhyaḥ
Genitivesugavasya sugavayoḥ sugavānām
Locativesugave sugavayoḥ sugaveṣu

Compound sugava -

Adverb -sugavam -sugavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria