सुबन्तावली ?सुगव

Roma

नपुंसकम्एकद्विबहु
प्रथमासुगवम् सुगवे सुगवानि
सम्बोधनम्सुगव सुगवे सुगवानि
द्वितीयासुगवम् सुगवे सुगवानि
तृतीयासुगवेन सुगवाभ्याम् सुगवैः
चतुर्थीसुगवाय सुगवाभ्याम् सुगवेभ्यः
पञ्चमीसुगवात् सुगवाभ्याम् सुगवेभ्यः
षष्ठीसुगवस्य सुगवयोः सुगवानाम्
सप्तमीसुगवे सुगवयोः सुगवेषु

समास सुगव

अव्यय ॰सुगवम् ॰सुगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria