Declension table of sugṛhītanāman

Deva

MasculineSingularDualPlural
Nominativesugṛhītanāmā sugṛhītanāmānau sugṛhītanāmānaḥ
Vocativesugṛhītanāman sugṛhītanāmānau sugṛhītanāmānaḥ
Accusativesugṛhītanāmānam sugṛhītanāmānau sugṛhītanāmnaḥ
Instrumentalsugṛhītanāmnā sugṛhītanāmabhyām sugṛhītanāmabhiḥ
Dativesugṛhītanāmne sugṛhītanāmabhyām sugṛhītanāmabhyaḥ
Ablativesugṛhītanāmnaḥ sugṛhītanāmabhyām sugṛhītanāmabhyaḥ
Genitivesugṛhītanāmnaḥ sugṛhītanāmnoḥ sugṛhītanāmnām
Locativesugṛhītanāmni sugṛhītanāmani sugṛhītanāmnoḥ sugṛhītanāmasu

Compound sugṛhītanāma -

Adverb -sugṛhītanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria