Declension table of ?suduṣprekṣya

Deva

MasculineSingularDualPlural
Nominativesuduṣprekṣyaḥ suduṣprekṣyau suduṣprekṣyāḥ
Vocativesuduṣprekṣya suduṣprekṣyau suduṣprekṣyāḥ
Accusativesuduṣprekṣyam suduṣprekṣyau suduṣprekṣyān
Instrumentalsuduṣprekṣyeṇa suduṣprekṣyābhyām suduṣprekṣyaiḥ suduṣprekṣyebhiḥ
Dativesuduṣprekṣyāya suduṣprekṣyābhyām suduṣprekṣyebhyaḥ
Ablativesuduṣprekṣyāt suduṣprekṣyābhyām suduṣprekṣyebhyaḥ
Genitivesuduṣprekṣyasya suduṣprekṣyayoḥ suduṣprekṣyāṇām
Locativesuduṣprekṣye suduṣprekṣyayoḥ suduṣprekṣyeṣu

Compound suduṣprekṣya -

Adverb -suduṣprekṣyam -suduṣprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria