सुबन्तावली ?सुदुष्प्रेक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमासुदुष्प्रेक्ष्यः सुदुष्प्रेक्ष्यौ सुदुष्प्रेक्ष्याः
सम्बोधनम्सुदुष्प्रेक्ष्य सुदुष्प्रेक्ष्यौ सुदुष्प्रेक्ष्याः
द्वितीयासुदुष्प्रेक्ष्यम् सुदुष्प्रेक्ष्यौ सुदुष्प्रेक्ष्यान्
तृतीयासुदुष्प्रेक्ष्येण सुदुष्प्रेक्ष्याभ्याम् सुदुष्प्रेक्ष्यैः सुदुष्प्रेक्ष्येभिः
चतुर्थीसुदुष्प्रेक्ष्याय सुदुष्प्रेक्ष्याभ्याम् सुदुष्प्रेक्ष्येभ्यः
पञ्चमीसुदुष्प्रेक्ष्यात् सुदुष्प्रेक्ष्याभ्याम् सुदुष्प्रेक्ष्येभ्यः
षष्ठीसुदुष्प्रेक्ष्यस्य सुदुष्प्रेक्ष्ययोः सुदुष्प्रेक्ष्याणाम्
सप्तमीसुदुष्प्रेक्ष्ये सुदुष्प्रेक्ष्ययोः सुदुष्प्रेक्ष्येषु

समास सुदुष्प्रेक्ष्य

अव्यय ॰सुदुष्प्रेक्ष्यम् ॰सुदुष्प्रेक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria