Declension table of ?suduṣprāpa

Deva

MasculineSingularDualPlural
Nominativesuduṣprāpaḥ suduṣprāpau suduṣprāpāḥ
Vocativesuduṣprāpa suduṣprāpau suduṣprāpāḥ
Accusativesuduṣprāpam suduṣprāpau suduṣprāpān
Instrumentalsuduṣprāpeṇa suduṣprāpābhyām suduṣprāpaiḥ suduṣprāpebhiḥ
Dativesuduṣprāpāya suduṣprāpābhyām suduṣprāpebhyaḥ
Ablativesuduṣprāpāt suduṣprāpābhyām suduṣprāpebhyaḥ
Genitivesuduṣprāpasya suduṣprāpayoḥ suduṣprāpāṇām
Locativesuduṣprāpe suduṣprāpayoḥ suduṣprāpeṣu

Compound suduṣprāpa -

Adverb -suduṣprāpam -suduṣprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria