सुबन्तावली ?सुदुष्प्राप

Roma

पुमान्एकद्विबहु
प्रथमासुदुष्प्रापः सुदुष्प्रापौ सुदुष्प्रापाः
सम्बोधनम्सुदुष्प्राप सुदुष्प्रापौ सुदुष्प्रापाः
द्वितीयासुदुष्प्रापम् सुदुष्प्रापौ सुदुष्प्रापान्
तृतीयासुदुष्प्रापेण सुदुष्प्रापाभ्याम् सुदुष्प्रापैः सुदुष्प्रापेभिः
चतुर्थीसुदुष्प्रापाय सुदुष्प्रापाभ्याम् सुदुष्प्रापेभ्यः
पञ्चमीसुदुष्प्रापात् सुदुष्प्रापाभ्याम् सुदुष्प्रापेभ्यः
षष्ठीसुदुष्प्रापस्य सुदुष्प्रापयोः सुदुष्प्रापाणाम्
सप्तमीसुदुष्प्रापे सुदुष्प्रापयोः सुदुष्प्रापेषु

समास सुदुष्प्राप

अव्यय ॰सुदुष्प्रापम् ॰सुदुष्प्रापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria