Declension table of ?sudarśanastava

Deva

MasculineSingularDualPlural
Nominativesudarśanastavaḥ sudarśanastavau sudarśanastavāḥ
Vocativesudarśanastava sudarśanastavau sudarśanastavāḥ
Accusativesudarśanastavam sudarśanastavau sudarśanastavān
Instrumentalsudarśanastavena sudarśanastavābhyām sudarśanastavaiḥ sudarśanastavebhiḥ
Dativesudarśanastavāya sudarśanastavābhyām sudarśanastavebhyaḥ
Ablativesudarśanastavāt sudarśanastavābhyām sudarśanastavebhyaḥ
Genitivesudarśanastavasya sudarśanastavayoḥ sudarśanastavānām
Locativesudarśanastave sudarśanastavayoḥ sudarśanastaveṣu

Compound sudarśanastava -

Adverb -sudarśanastavam -sudarśanastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria