सुबन्तावली ?सुदर्शनस्तव

Roma

पुमान्एकद्विबहु
प्रथमासुदर्शनस्तवः सुदर्शनस्तवौ सुदर्शनस्तवाः
सम्बोधनम्सुदर्शनस्तव सुदर्शनस्तवौ सुदर्शनस्तवाः
द्वितीयासुदर्शनस्तवम् सुदर्शनस्तवौ सुदर्शनस्तवान्
तृतीयासुदर्शनस्तवेन सुदर्शनस्तवाभ्याम् सुदर्शनस्तवैः सुदर्शनस्तवेभिः
चतुर्थीसुदर्शनस्तवाय सुदर्शनस्तवाभ्याम् सुदर्शनस्तवेभ्यः
पञ्चमीसुदर्शनस्तवात् सुदर्शनस्तवाभ्याम् सुदर्शनस्तवेभ्यः
षष्ठीसुदर्शनस्तवस्य सुदर्शनस्तवयोः सुदर्शनस्तवानाम्
सप्तमीसुदर्शनस्तवे सुदर्शनस्तवयोः सुदर्शनस्तवेषु

समास सुदर्शनस्तव

अव्यय ॰सुदर्शनस्तवम् ॰सुदर्शनस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria