Declension table of ?subrahmaṇyaprayoga

Deva

MasculineSingularDualPlural
Nominativesubrahmaṇyaprayogaḥ subrahmaṇyaprayogau subrahmaṇyaprayogāḥ
Vocativesubrahmaṇyaprayoga subrahmaṇyaprayogau subrahmaṇyaprayogāḥ
Accusativesubrahmaṇyaprayogam subrahmaṇyaprayogau subrahmaṇyaprayogān
Instrumentalsubrahmaṇyaprayogeṇa subrahmaṇyaprayogābhyām subrahmaṇyaprayogaiḥ subrahmaṇyaprayogebhiḥ
Dativesubrahmaṇyaprayogāya subrahmaṇyaprayogābhyām subrahmaṇyaprayogebhyaḥ
Ablativesubrahmaṇyaprayogāt subrahmaṇyaprayogābhyām subrahmaṇyaprayogebhyaḥ
Genitivesubrahmaṇyaprayogasya subrahmaṇyaprayogayoḥ subrahmaṇyaprayogāṇām
Locativesubrahmaṇyaprayoge subrahmaṇyaprayogayoḥ subrahmaṇyaprayogeṣu

Compound subrahmaṇyaprayoga -

Adverb -subrahmaṇyaprayogam -subrahmaṇyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria