सुबन्तावली ?सुब्रह्मण्यप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासुब्रह्मण्यप्रयोगः सुब्रह्मण्यप्रयोगौ सुब्रह्मण्यप्रयोगाः
सम्बोधनम्सुब्रह्मण्यप्रयोग सुब्रह्मण्यप्रयोगौ सुब्रह्मण्यप्रयोगाः
द्वितीयासुब्रह्मण्यप्रयोगम् सुब्रह्मण्यप्रयोगौ सुब्रह्मण्यप्रयोगान्
तृतीयासुब्रह्मण्यप्रयोगेण सुब्रह्मण्यप्रयोगाभ्याम् सुब्रह्मण्यप्रयोगैः सुब्रह्मण्यप्रयोगेभिः
चतुर्थीसुब्रह्मण्यप्रयोगाय सुब्रह्मण्यप्रयोगाभ्याम् सुब्रह्मण्यप्रयोगेभ्यः
पञ्चमीसुब्रह्मण्यप्रयोगात् सुब्रह्मण्यप्रयोगाभ्याम् सुब्रह्मण्यप्रयोगेभ्यः
षष्ठीसुब्रह्मण्यप्रयोगस्य सुब्रह्मण्यप्रयोगयोः सुब्रह्मण्यप्रयोगाणाम्
सप्तमीसुब्रह्मण्यप्रयोगे सुब्रह्मण्यप्रयोगयोः सुब्रह्मण्यप्रयोगेषु

समास सुब्रह्मण्यप्रयोग

अव्यय ॰सुब्रह्मण्यप्रयोगम् ॰सुब्रह्मण्यप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria