Declension table of ?subrahmaṇyapañcaratna

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇyapañcaratnam subrahmaṇyapañcaratne subrahmaṇyapañcaratnāni
Vocativesubrahmaṇyapañcaratna subrahmaṇyapañcaratne subrahmaṇyapañcaratnāni
Accusativesubrahmaṇyapañcaratnam subrahmaṇyapañcaratne subrahmaṇyapañcaratnāni
Instrumentalsubrahmaṇyapañcaratnena subrahmaṇyapañcaratnābhyām subrahmaṇyapañcaratnaiḥ
Dativesubrahmaṇyapañcaratnāya subrahmaṇyapañcaratnābhyām subrahmaṇyapañcaratnebhyaḥ
Ablativesubrahmaṇyapañcaratnāt subrahmaṇyapañcaratnābhyām subrahmaṇyapañcaratnebhyaḥ
Genitivesubrahmaṇyapañcaratnasya subrahmaṇyapañcaratnayoḥ subrahmaṇyapañcaratnānām
Locativesubrahmaṇyapañcaratne subrahmaṇyapañcaratnayoḥ subrahmaṇyapañcaratneṣu

Compound subrahmaṇyapañcaratna -

Adverb -subrahmaṇyapañcaratnam -subrahmaṇyapañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria