सुबन्तावली ?सुब्रह्मण्यपञ्चरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमासुब्रह्मण्यपञ्चरत्नम् सुब्रह्मण्यपञ्चरत्ने सुब्रह्मण्यपञ्चरत्नानि
सम्बोधनम्सुब्रह्मण्यपञ्चरत्न सुब्रह्मण्यपञ्चरत्ने सुब्रह्मण्यपञ्चरत्नानि
द्वितीयासुब्रह्मण्यपञ्चरत्नम् सुब्रह्मण्यपञ्चरत्ने सुब्रह्मण्यपञ्चरत्नानि
तृतीयासुब्रह्मण्यपञ्चरत्नेन सुब्रह्मण्यपञ्चरत्नाभ्याम् सुब्रह्मण्यपञ्चरत्नैः
चतुर्थीसुब्रह्मण्यपञ्चरत्नाय सुब्रह्मण्यपञ्चरत्नाभ्याम् सुब्रह्मण्यपञ्चरत्नेभ्यः
पञ्चमीसुब्रह्मण्यपञ्चरत्नात् सुब्रह्मण्यपञ्चरत्नाभ्याम् सुब्रह्मण्यपञ्चरत्नेभ्यः
षष्ठीसुब्रह्मण्यपञ्चरत्नस्य सुब्रह्मण्यपञ्चरत्नयोः सुब्रह्मण्यपञ्चरत्नानाम्
सप्तमीसुब्रह्मण्यपञ्चरत्ने सुब्रह्मण्यपञ्चरत्नयोः सुब्रह्मण्यपञ्चरत्नेषु

समास सुब्रह्मण्यपञ्चरत्न

अव्यय ॰सुब्रह्मण्यपञ्चरत्नम् ॰सुब्रह्मण्यपञ्चरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria